Declension table of dūtavākya

Deva

NeuterSingularDualPlural
Nominativedūtavākyam dūtavākye dūtavākyāni
Vocativedūtavākya dūtavākye dūtavākyāni
Accusativedūtavākyam dūtavākye dūtavākyāni
Instrumentaldūtavākyena dūtavākyābhyām dūtavākyaiḥ
Dativedūtavākyāya dūtavākyābhyām dūtavākyebhyaḥ
Ablativedūtavākyāt dūtavākyābhyām dūtavākyebhyaḥ
Genitivedūtavākyasya dūtavākyayoḥ dūtavākyānām
Locativedūtavākye dūtavākyayoḥ dūtavākyeṣu

Compound dūtavākya -

Adverb -dūtavākyam -dūtavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria