Declension table of dūtaghaṭotkaca

Deva

NeuterSingularDualPlural
Nominativedūtaghaṭotkacam dūtaghaṭotkace dūtaghaṭotkacāni
Vocativedūtaghaṭotkaca dūtaghaṭotkace dūtaghaṭotkacāni
Accusativedūtaghaṭotkacam dūtaghaṭotkace dūtaghaṭotkacāni
Instrumentaldūtaghaṭotkacena dūtaghaṭotkacābhyām dūtaghaṭotkacaiḥ
Dativedūtaghaṭotkacāya dūtaghaṭotkacābhyām dūtaghaṭotkacebhyaḥ
Ablativedūtaghaṭotkacāt dūtaghaṭotkacābhyām dūtaghaṭotkacebhyaḥ
Genitivedūtaghaṭotkacasya dūtaghaṭotkacayoḥ dūtaghaṭotkacānām
Locativedūtaghaṭotkace dūtaghaṭotkacayoḥ dūtaghaṭotkaceṣu

Compound dūtaghaṭotkaca -

Adverb -dūtaghaṭotkacam -dūtaghaṭotkacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria