Declension table of dūrakṣya

Deva

NeuterSingularDualPlural
Nominativedūrakṣyam dūrakṣye dūrakṣyāṇi
Vocativedūrakṣya dūrakṣye dūrakṣyāṇi
Accusativedūrakṣyam dūrakṣye dūrakṣyāṇi
Instrumentaldūrakṣyeṇa dūrakṣyābhyām dūrakṣyaiḥ
Dativedūrakṣyāya dūrakṣyābhyām dūrakṣyebhyaḥ
Ablativedūrakṣyāt dūrakṣyābhyām dūrakṣyebhyaḥ
Genitivedūrakṣyasya dūrakṣyayoḥ dūrakṣyāṇām
Locativedūrakṣye dūrakṣyayoḥ dūrakṣyeṣu

Compound dūrakṣya -

Adverb -dūrakṣyam -dūrakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria