Declension table of dūrakṣya

Deva

MasculineSingularDualPlural
Nominativedūrakṣyaḥ dūrakṣyau dūrakṣyāḥ
Vocativedūrakṣya dūrakṣyau dūrakṣyāḥ
Accusativedūrakṣyam dūrakṣyau dūrakṣyān
Instrumentaldūrakṣyeṇa dūrakṣyābhyām dūrakṣyaiḥ dūrakṣyebhiḥ
Dativedūrakṣyāya dūrakṣyābhyām dūrakṣyebhyaḥ
Ablativedūrakṣyāt dūrakṣyābhyām dūrakṣyebhyaḥ
Genitivedūrakṣyasya dūrakṣyayoḥ dūrakṣyāṇām
Locativedūrakṣye dūrakṣyayoḥ dūrakṣyeṣu

Compound dūrakṣya -

Adverb -dūrakṣyam -dūrakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria