Declension table of dūradarśitā

Deva

FeminineSingularDualPlural
Nominativedūradarśitā dūradarśite dūradarśitāḥ
Vocativedūradarśite dūradarśite dūradarśitāḥ
Accusativedūradarśitām dūradarśite dūradarśitāḥ
Instrumentaldūradarśitayā dūradarśitābhyām dūradarśitābhiḥ
Dativedūradarśitāyai dūradarśitābhyām dūradarśitābhyaḥ
Ablativedūradarśitāyāḥ dūradarśitābhyām dūradarśitābhyaḥ
Genitivedūradarśitāyāḥ dūradarśitayoḥ dūradarśitānām
Locativedūradarśitāyām dūradarśitayoḥ dūradarśitāsu

Adverb -dūradarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria