Declension table of dūradarśana

Deva

NeuterSingularDualPlural
Nominativedūradarśanam dūradarśane dūradarśanāni
Vocativedūradarśana dūradarśane dūradarśanāni
Accusativedūradarśanam dūradarśane dūradarśanāni
Instrumentaldūradarśanena dūradarśanābhyām dūradarśanaiḥ
Dativedūradarśanāya dūradarśanābhyām dūradarśanebhyaḥ
Ablativedūradarśanāt dūradarśanābhyām dūradarśanebhyaḥ
Genitivedūradarśanasya dūradarśanayoḥ dūradarśanānām
Locativedūradarśane dūradarśanayoḥ dūradarśaneṣu

Compound dūradarśana -

Adverb -dūradarśanam -dūradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria