Declension table of dūradarśana

Deva

MasculineSingularDualPlural
Nominativedūradarśanaḥ dūradarśanau dūradarśanāḥ
Vocativedūradarśana dūradarśanau dūradarśanāḥ
Accusativedūradarśanam dūradarśanau dūradarśanān
Instrumentaldūradarśanena dūradarśanābhyām dūradarśanaiḥ
Dativedūradarśanāya dūradarśanābhyām dūradarśanebhyaḥ
Ablativedūradarśanāt dūradarśanābhyām dūradarśanebhyaḥ
Genitivedūradarśanasya dūradarśanayoḥ dūradarśanānām
Locativedūradarśane dūradarśanayoḥ dūradarśaneṣu

Compound dūradarśana -

Adverb -dūradarśanam -dūradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria