Declension table of dūrabhāṣā

Deva

FeminineSingularDualPlural
Nominativedūrabhāṣā dūrabhāṣe dūrabhāṣāḥ
Vocativedūrabhāṣe dūrabhāṣe dūrabhāṣāḥ
Accusativedūrabhāṣām dūrabhāṣe dūrabhāṣāḥ
Instrumentaldūrabhāṣayā dūrabhāṣābhyām dūrabhāṣābhiḥ
Dativedūrabhāṣāyai dūrabhāṣābhyām dūrabhāṣābhyaḥ
Ablativedūrabhāṣāyāḥ dūrabhāṣābhyām dūrabhāṣābhyaḥ
Genitivedūrabhāṣāyāḥ dūrabhāṣayoḥ dūrabhāṣāṇām
Locativedūrabhāṣāyām dūrabhāṣayoḥ dūrabhāṣāsu

Adverb -dūrabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria