Declension table of dūrārohin

Deva

NeuterSingularDualPlural
Nominativedūrārohi dūrārohiṇī dūrārohīṇi
Vocativedūrārohin dūrārohi dūrārohiṇī dūrārohīṇi
Accusativedūrārohi dūrārohiṇī dūrārohīṇi
Instrumentaldūrārohiṇā dūrārohibhyām dūrārohibhiḥ
Dativedūrārohiṇe dūrārohibhyām dūrārohibhyaḥ
Ablativedūrārohiṇaḥ dūrārohibhyām dūrārohibhyaḥ
Genitivedūrārohiṇaḥ dūrārohiṇoḥ dūrārohiṇām
Locativedūrārohiṇi dūrārohiṇoḥ dūrārohiṣu

Compound dūrārohi -

Adverb -dūrārohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria