Declension table of dūrārohin

Deva

MasculineSingularDualPlural
Nominativedūrārohī dūrārohiṇau dūrārohiṇaḥ
Vocativedūrārohin dūrārohiṇau dūrārohiṇaḥ
Accusativedūrārohiṇam dūrārohiṇau dūrārohiṇaḥ
Instrumentaldūrārohiṇā dūrārohibhyām dūrārohibhiḥ
Dativedūrārohiṇe dūrārohibhyām dūrārohibhyaḥ
Ablativedūrārohiṇaḥ dūrārohibhyām dūrārohibhyaḥ
Genitivedūrārohiṇaḥ dūrārohiṇoḥ dūrārohiṇām
Locativedūrārohiṇi dūrārohiṇoḥ dūrārohiṣu

Compound dūrārohi -

Adverb -dūrārohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria