Declension table of dūna

Deva

NeuterSingularDualPlural
Nominativedūnam dūne dūnāni
Vocativedūna dūne dūnāni
Accusativedūnam dūne dūnāni
Instrumentaldūnena dūnābhyām dūnaiḥ
Dativedūnāya dūnābhyām dūnebhyaḥ
Ablativedūnāt dūnābhyām dūnebhyaḥ
Genitivedūnasya dūnayoḥ dūnānām
Locativedūne dūnayoḥ dūneṣu

Compound dūna -

Adverb -dūnam -dūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria