Declension table of dūna

Deva

MasculineSingularDualPlural
Nominativedūnaḥ dūnau dūnāḥ
Vocativedūna dūnau dūnāḥ
Accusativedūnam dūnau dūnān
Instrumentaldūnena dūnābhyām dūnaiḥ dūnebhiḥ
Dativedūnāya dūnābhyām dūnebhyaḥ
Ablativedūnāt dūnābhyām dūnebhyaḥ
Genitivedūnasya dūnayoḥ dūnānām
Locativedūne dūnayoḥ dūneṣu

Compound dūna -

Adverb -dūnam -dūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria