Declension table of ?dūṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativedūṣayamāṇā dūṣayamāṇe dūṣayamāṇāḥ
Vocativedūṣayamāṇe dūṣayamāṇe dūṣayamāṇāḥ
Accusativedūṣayamāṇām dūṣayamāṇe dūṣayamāṇāḥ
Instrumentaldūṣayamāṇayā dūṣayamāṇābhyām dūṣayamāṇābhiḥ
Dativedūṣayamāṇāyai dūṣayamāṇābhyām dūṣayamāṇābhyaḥ
Ablativedūṣayamāṇāyāḥ dūṣayamāṇābhyām dūṣayamāṇābhyaḥ
Genitivedūṣayamāṇāyāḥ dūṣayamāṇayoḥ dūṣayamāṇānām
Locativedūṣayamāṇāyām dūṣayamāṇayoḥ dūṣayamāṇāsu

Adverb -dūṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria