सुबन्तावली ?दूषयमाणा

Roma

स्त्रीएकद्विबहु
प्रथमादूषयमाणा दूषयमाणे दूषयमाणाः
सम्बोधनम्दूषयमाणे दूषयमाणे दूषयमाणाः
द्वितीयादूषयमाणाम् दूषयमाणे दूषयमाणाः
तृतीयादूषयमाणया दूषयमाणाभ्याम् दूषयमाणाभिः
चतुर्थीदूषयमाणायै दूषयमाणाभ्याम् दूषयमाणाभ्यः
पञ्चमीदूषयमाणायाः दूषयमाणाभ्याम् दूषयमाणाभ्यः
षष्ठीदूषयमाणायाः दूषयमाणयोः दूषयमाणानाम्
सप्तमीदूषयमाणायाम् दूषयमाणयोः दूषयमाणासु

अव्यय ॰दूषयमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria