Declension table of dūṣa

Deva

MasculineSingularDualPlural
Nominativedūṣaḥ dūṣau dūṣāḥ
Vocativedūṣa dūṣau dūṣāḥ
Accusativedūṣam dūṣau dūṣān
Instrumentaldūṣeṇa dūṣābhyām dūṣaiḥ dūṣebhiḥ
Dativedūṣāya dūṣābhyām dūṣebhyaḥ
Ablativedūṣāt dūṣābhyām dūṣebhyaḥ
Genitivedūṣasya dūṣayoḥ dūṣāṇām
Locativedūṣe dūṣayoḥ dūṣeṣu

Compound dūṣa -

Adverb -dūṣam -dūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria