Declension table of dūḍhī

Deva

FeminineSingularDualPlural
Nominativedūḍhī dūḍhyau dūḍhyaḥ
Vocativedūḍhi dūḍhyau dūḍhyaḥ
Accusativedūḍhīm dūḍhyau dūḍhīḥ
Instrumentaldūḍhyā dūḍhībhyām dūḍhībhiḥ
Dativedūḍhyai dūḍhībhyām dūḍhībhyaḥ
Ablativedūḍhyāḥ dūḍhībhyām dūḍhībhyaḥ
Genitivedūḍhyāḥ dūḍhyoḥ dūḍhīnām
Locativedūḍhyām dūḍhyoḥ dūḍhīṣu

Compound dūḍhi - dūḍhī -

Adverb -dūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria