Declension table of ?dustyajā

Deva

FeminineSingularDualPlural
Nominativedustyajā dustyaje dustyajāḥ
Vocativedustyaje dustyaje dustyajāḥ
Accusativedustyajām dustyaje dustyajāḥ
Instrumentaldustyajayā dustyajābhyām dustyajābhiḥ
Dativedustyajāyai dustyajābhyām dustyajābhyaḥ
Ablativedustyajāyāḥ dustyajābhyām dustyajābhyaḥ
Genitivedustyajāyāḥ dustyajayoḥ dustyajānām
Locativedustyajāyām dustyajayoḥ dustyajāsu

Adverb -dustyajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria