सुबन्तावली ?दुस्त्यजा

Roma

स्त्रीएकद्विबहु
प्रथमादुस्त्यजा दुस्त्यजे दुस्त्यजाः
सम्बोधनम्दुस्त्यजे दुस्त्यजे दुस्त्यजाः
द्वितीयादुस्त्यजाम् दुस्त्यजे दुस्त्यजाः
तृतीयादुस्त्यजया दुस्त्यजाभ्याम् दुस्त्यजाभिः
चतुर्थीदुस्त्यजायै दुस्त्यजाभ्याम् दुस्त्यजाभ्यः
पञ्चमीदुस्त्यजायाः दुस्त्यजाभ्याम् दुस्त्यजाभ्यः
षष्ठीदुस्त्यजायाः दुस्त्यजयोः दुस्त्यजानाम्
सप्तमीदुस्त्यजायाम् दुस्त्यजयोः दुस्त्यजासु

अव्यय ॰दुस्त्यजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria