Declension table of duryodhana

Deva

MasculineSingularDualPlural
Nominativeduryodhanaḥ duryodhanau duryodhanāḥ
Vocativeduryodhana duryodhanau duryodhanāḥ
Accusativeduryodhanam duryodhanau duryodhanān
Instrumentalduryodhanena duryodhanābhyām duryodhanaiḥ duryodhanebhiḥ
Dativeduryodhanāya duryodhanābhyām duryodhanebhyaḥ
Ablativeduryodhanāt duryodhanābhyām duryodhanebhyaḥ
Genitiveduryodhanasya duryodhanayoḥ duryodhanānām
Locativeduryodhane duryodhanayoḥ duryodhaneṣu

Compound duryodhana -

Adverb -duryodhanam -duryodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria