Declension table of durvidagdha

Deva

NeuterSingularDualPlural
Nominativedurvidagdham durvidagdhe durvidagdhāni
Vocativedurvidagdha durvidagdhe durvidagdhāni
Accusativedurvidagdham durvidagdhe durvidagdhāni
Instrumentaldurvidagdhena durvidagdhābhyām durvidagdhaiḥ
Dativedurvidagdhāya durvidagdhābhyām durvidagdhebhyaḥ
Ablativedurvidagdhāt durvidagdhābhyām durvidagdhebhyaḥ
Genitivedurvidagdhasya durvidagdhayoḥ durvidagdhānām
Locativedurvidagdhe durvidagdhayoḥ durvidagdheṣu

Compound durvidagdha -

Adverb -durvidagdham -durvidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria