सुबन्तावली दुर्वचन

Roma

नपुंसकम्एकद्विबहु
प्रथमादुर्वचनम् दुर्वचने दुर्वचनानि
सम्बोधनम्दुर्वचन दुर्वचने दुर्वचनानि
द्वितीयादुर्वचनम् दुर्वचने दुर्वचनानि
तृतीयादुर्वचनेन दुर्वचनाभ्याम् दुर्वचनैः
चतुर्थीदुर्वचनाय दुर्वचनाभ्याम् दुर्वचनेभ्यः
पञ्चमीदुर्वचनात् दुर्वचनाभ्याम् दुर्वचनेभ्यः
षष्ठीदुर्वचनस्य दुर्वचनयोः दुर्वचनानाम्
सप्तमीदुर्वचने दुर्वचनयोः दुर्वचनेषु

समास दुर्वचन

अव्यय ॰दुर्वचनम् ॰दुर्वचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria