Declension table of durvaca

Deva

NeuterSingularDualPlural
Nominativedurvacam durvace durvacāni
Vocativedurvaca durvace durvacāni
Accusativedurvacam durvace durvacāni
Instrumentaldurvacena durvacābhyām durvacaiḥ
Dativedurvacāya durvacābhyām durvacebhyaḥ
Ablativedurvacāt durvacābhyām durvacebhyaḥ
Genitivedurvacasya durvacayoḥ durvacānām
Locativedurvace durvacayoḥ durvaceṣu

Compound durvaca -

Adverb -durvacam -durvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria