Declension table of durvāsa

Deva

NeuterSingularDualPlural
Nominativedurvāsam durvāse durvāsāni
Vocativedurvāsa durvāse durvāsāni
Accusativedurvāsam durvāse durvāsāni
Instrumentaldurvāsena durvāsābhyām durvāsaiḥ
Dativedurvāsāya durvāsābhyām durvāsebhyaḥ
Ablativedurvāsāt durvāsābhyām durvāsebhyaḥ
Genitivedurvāsasya durvāsayoḥ durvāsānām
Locativedurvāse durvāsayoḥ durvāseṣu

Compound durvāsa -

Adverb -durvāsam -durvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria