Declension table of durvāsa

Deva

MasculineSingularDualPlural
Nominativedurvāsaḥ durvāsau durvāsāḥ
Vocativedurvāsa durvāsau durvāsāḥ
Accusativedurvāsam durvāsau durvāsān
Instrumentaldurvāsena durvāsābhyām durvāsaiḥ
Dativedurvāsāya durvāsābhyām durvāsebhyaḥ
Ablativedurvāsāt durvāsābhyām durvāsebhyaḥ
Genitivedurvāsasya durvāsayoḥ durvāsānām
Locativedurvāse durvāsayoḥ durvāseṣu

Compound durvāsa -

Adverb -durvāsam -durvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria