Declension table of durvācaka

Deva

MasculineSingularDualPlural
Nominativedurvācakaḥ durvācakau durvācakāḥ
Vocativedurvācaka durvācakau durvācakāḥ
Accusativedurvācakam durvācakau durvācakān
Instrumentaldurvācakena durvācakābhyām durvācakaiḥ
Dativedurvācakāya durvācakābhyām durvācakebhyaḥ
Ablativedurvācakāt durvācakābhyām durvācakebhyaḥ
Genitivedurvācakasya durvācakayoḥ durvācakānām
Locativedurvācake durvācakayoḥ durvācakeṣu

Compound durvācaka -

Adverb -durvācakam -durvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria