Declension table of ?durūhakā

Deva

FeminineSingularDualPlural
Nominativedurūhakā durūhake durūhakāḥ
Vocativedurūhake durūhake durūhakāḥ
Accusativedurūhakām durūhake durūhakāḥ
Instrumentaldurūhakayā durūhakābhyām durūhakābhiḥ
Dativedurūhakāyai durūhakābhyām durūhakābhyaḥ
Ablativedurūhakāyāḥ durūhakābhyām durūhakābhyaḥ
Genitivedurūhakāyāḥ durūhakayoḥ durūhakāṇām
Locativedurūhakāyām durūhakayoḥ durūhakāsu

Adverb -durūhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria