सुबन्तावली ?दुरूहका

Roma

स्त्रीएकद्विबहु
प्रथमादुरूहका दुरूहके दुरूहकाः
सम्बोधनम्दुरूहके दुरूहके दुरूहकाः
द्वितीयादुरूहकाम् दुरूहके दुरूहकाः
तृतीयादुरूहकया दुरूहकाभ्याम् दुरूहकाभिः
चतुर्थीदुरूहकायै दुरूहकाभ्याम् दुरूहकाभ्यः
पञ्चमीदुरूहकायाः दुरूहकाभ्याम् दुरूहकाभ्यः
षष्ठीदुरूहकायाः दुरूहकयोः दुरूहकाणाम्
सप्तमीदुरूहकायाम् दुरूहकयोः दुरूहकासु

अव्यय ॰दुरूहकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria