Declension table of durūhaka

Deva

MasculineSingularDualPlural
Nominativedurūhakaḥ durūhakau durūhakāḥ
Vocativedurūhaka durūhakau durūhakāḥ
Accusativedurūhakam durūhakau durūhakān
Instrumentaldurūhakeṇa durūhakābhyām durūhakaiḥ durūhakebhiḥ
Dativedurūhakāya durūhakābhyām durūhakebhyaḥ
Ablativedurūhakāt durūhakābhyām durūhakebhyaḥ
Genitivedurūhakasya durūhakayoḥ durūhakāṇām
Locativedurūhake durūhakayoḥ durūhakeṣu

Compound durūhaka -

Adverb -durūhakam -durūhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria