Declension table of duruttara

Deva

NeuterSingularDualPlural
Nominativeduruttaram duruttare duruttarāṇi
Vocativeduruttara duruttare duruttarāṇi
Accusativeduruttaram duruttare duruttarāṇi
Instrumentalduruttareṇa duruttarābhyām duruttaraiḥ
Dativeduruttarāya duruttarābhyām duruttarebhyaḥ
Ablativeduruttarāt duruttarābhyām duruttarebhyaḥ
Genitiveduruttarasya duruttarayoḥ duruttarāṇām
Locativeduruttare duruttarayoḥ duruttareṣu

Compound duruttara -

Adverb -duruttaram -duruttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria