Declension table of duruttara

Deva

MasculineSingularDualPlural
Nominativeduruttaraḥ duruttarau duruttarāḥ
Vocativeduruttara duruttarau duruttarāḥ
Accusativeduruttaram duruttarau duruttarān
Instrumentalduruttareṇa duruttarābhyām duruttaraiḥ
Dativeduruttarāya duruttarābhyām duruttarebhyaḥ
Ablativeduruttarāt duruttarābhyām duruttarebhyaḥ
Genitiveduruttarasya duruttarayoḥ duruttarāṇām
Locativeduruttare duruttarayoḥ duruttareṣu

Compound duruttara -

Adverb -duruttaram -duruttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria