Declension table of duruta

Deva

NeuterSingularDualPlural
Nominativedurutam durute durutāni
Vocativeduruta durute durutāni
Accusativedurutam durute durutāni
Instrumentaldurutena durutābhyām durutaiḥ
Dativedurutāya durutābhyām durutebhyaḥ
Ablativedurutāt durutābhyām durutebhyaḥ
Genitivedurutasya durutayoḥ durutānām
Locativedurute durutayoḥ duruteṣu

Compound duruta -

Adverb -durutam -durutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria