Declension table of durnirīkṣya

Deva

NeuterSingularDualPlural
Nominativedurnirīkṣyam durnirīkṣye durnirīkṣyāṇi
Vocativedurnirīkṣya durnirīkṣye durnirīkṣyāṇi
Accusativedurnirīkṣyam durnirīkṣye durnirīkṣyāṇi
Instrumentaldurnirīkṣyeṇa durnirīkṣyābhyām durnirīkṣyaiḥ
Dativedurnirīkṣyāya durnirīkṣyābhyām durnirīkṣyebhyaḥ
Ablativedurnirīkṣyāt durnirīkṣyābhyām durnirīkṣyebhyaḥ
Genitivedurnirīkṣyasya durnirīkṣyayoḥ durnirīkṣyāṇām
Locativedurnirīkṣye durnirīkṣyayoḥ durnirīkṣyeṣu

Compound durnirīkṣya -

Adverb -durnirīkṣyam -durnirīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria