सुबन्तावली दुर्निरीक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमादुर्निरीक्ष्यः दुर्निरीक्ष्यौ दुर्निरीक्ष्याः
सम्बोधनम्दुर्निरीक्ष्य दुर्निरीक्ष्यौ दुर्निरीक्ष्याः
द्वितीयादुर्निरीक्ष्यम् दुर्निरीक्ष्यौ दुर्निरीक्ष्यान्
तृतीयादुर्निरीक्ष्येण दुर्निरीक्ष्याभ्याम् दुर्निरीक्ष्यैः दुर्निरीक्ष्येभिः
चतुर्थीदुर्निरीक्ष्याय दुर्निरीक्ष्याभ्याम् दुर्निरीक्ष्येभ्यः
पञ्चमीदुर्निरीक्ष्यात् दुर्निरीक्ष्याभ्याम् दुर्निरीक्ष्येभ्यः
षष्ठीदुर्निरीक्ष्यस्य दुर्निरीक्ष्ययोः दुर्निरीक्ष्याणाम्
सप्तमीदुर्निरीक्ष्ये दुर्निरीक्ष्ययोः दुर्निरीक्ष्येषु

समास दुर्निरीक्ष्य

अव्यय ॰दुर्निरीक्ष्यम् ॰दुर्निरीक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria