Declension table of durnirīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativedurnirīkṣaṇam durnirīkṣaṇe durnirīkṣaṇāni
Vocativedurnirīkṣaṇa durnirīkṣaṇe durnirīkṣaṇāni
Accusativedurnirīkṣaṇam durnirīkṣaṇe durnirīkṣaṇāni
Instrumentaldurnirīkṣaṇena durnirīkṣaṇābhyām durnirīkṣaṇaiḥ
Dativedurnirīkṣaṇāya durnirīkṣaṇābhyām durnirīkṣaṇebhyaḥ
Ablativedurnirīkṣaṇāt durnirīkṣaṇābhyām durnirīkṣaṇebhyaḥ
Genitivedurnirīkṣaṇasya durnirīkṣaṇayoḥ durnirīkṣaṇānām
Locativedurnirīkṣaṇe durnirīkṣaṇayoḥ durnirīkṣaṇeṣu

Compound durnirīkṣaṇa -

Adverb -durnirīkṣaṇam -durnirīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria