Declension table of durnirīkṣaṇa

Deva

MasculineSingularDualPlural
Nominativedurnirīkṣaṇaḥ durnirīkṣaṇau durnirīkṣaṇāḥ
Vocativedurnirīkṣaṇa durnirīkṣaṇau durnirīkṣaṇāḥ
Accusativedurnirīkṣaṇam durnirīkṣaṇau durnirīkṣaṇān
Instrumentaldurnirīkṣaṇena durnirīkṣaṇābhyām durnirīkṣaṇaiḥ durnirīkṣaṇebhiḥ
Dativedurnirīkṣaṇāya durnirīkṣaṇābhyām durnirīkṣaṇebhyaḥ
Ablativedurnirīkṣaṇāt durnirīkṣaṇābhyām durnirīkṣaṇebhyaḥ
Genitivedurnirīkṣaṇasya durnirīkṣaṇayoḥ durnirīkṣaṇānām
Locativedurnirīkṣaṇe durnirīkṣaṇayoḥ durnirīkṣaṇeṣu

Compound durnirīkṣaṇa -

Adverb -durnirīkṣaṇam -durnirīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria