Declension table of durmedha

Deva

NeuterSingularDualPlural
Nominativedurmedham durmedhe durmedhāni
Vocativedurmedha durmedhe durmedhāni
Accusativedurmedham durmedhe durmedhāni
Instrumentaldurmedhena durmedhābhyām durmedhaiḥ
Dativedurmedhāya durmedhābhyām durmedhebhyaḥ
Ablativedurmedhāt durmedhābhyām durmedhebhyaḥ
Genitivedurmedhasya durmedhayoḥ durmedhānām
Locativedurmedhe durmedhayoḥ durmedheṣu

Compound durmedha -

Adverb -durmedham -durmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria