Declension table of durmedha

Deva

MasculineSingularDualPlural
Nominativedurmedhaḥ durmedhau durmedhāḥ
Vocativedurmedha durmedhau durmedhāḥ
Accusativedurmedham durmedhau durmedhān
Instrumentaldurmedhena durmedhābhyām durmedhaiḥ durmedhebhiḥ
Dativedurmedhāya durmedhābhyām durmedhebhyaḥ
Ablativedurmedhāt durmedhābhyām durmedhebhyaḥ
Genitivedurmedhasya durmedhayoḥ durmedhānām
Locativedurmedhe durmedhayoḥ durmedheṣu

Compound durmedha -

Adverb -durmedham -durmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria