Declension table of durmaṅgala

Deva

NeuterSingularDualPlural
Nominativedurmaṅgalam durmaṅgale durmaṅgalāni
Vocativedurmaṅgala durmaṅgale durmaṅgalāni
Accusativedurmaṅgalam durmaṅgale durmaṅgalāni
Instrumentaldurmaṅgalena durmaṅgalābhyām durmaṅgalaiḥ
Dativedurmaṅgalāya durmaṅgalābhyām durmaṅgalebhyaḥ
Ablativedurmaṅgalāt durmaṅgalābhyām durmaṅgalebhyaḥ
Genitivedurmaṅgalasya durmaṅgalayoḥ durmaṅgalānām
Locativedurmaṅgale durmaṅgalayoḥ durmaṅgaleṣu

Compound durmaṅgala -

Adverb -durmaṅgalam -durmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria