Declension table of durmaṅgala

Deva

MasculineSingularDualPlural
Nominativedurmaṅgalaḥ durmaṅgalau durmaṅgalāḥ
Vocativedurmaṅgala durmaṅgalau durmaṅgalāḥ
Accusativedurmaṅgalam durmaṅgalau durmaṅgalān
Instrumentaldurmaṅgalena durmaṅgalābhyām durmaṅgalaiḥ durmaṅgalebhiḥ
Dativedurmaṅgalāya durmaṅgalābhyām durmaṅgalebhyaḥ
Ablativedurmaṅgalāt durmaṅgalābhyām durmaṅgalebhyaḥ
Genitivedurmaṅgalasya durmaṅgalayoḥ durmaṅgalānām
Locativedurmaṅgale durmaṅgalayoḥ durmaṅgaleṣu

Compound durmaṅgala -

Adverb -durmaṅgalam -durmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria