Declension table of durlalita

Deva

MasculineSingularDualPlural
Nominativedurlalitaḥ durlalitau durlalitāḥ
Vocativedurlalita durlalitau durlalitāḥ
Accusativedurlalitam durlalitau durlalitān
Instrumentaldurlalitena durlalitābhyām durlalitaiḥ durlalitebhiḥ
Dativedurlalitāya durlalitābhyām durlalitebhyaḥ
Ablativedurlalitāt durlalitābhyām durlalitebhyaḥ
Genitivedurlalitasya durlalitayoḥ durlalitānām
Locativedurlalite durlalitayoḥ durlaliteṣu

Compound durlalita -

Adverb -durlalitam -durlalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria