Declension table of durlaṅghya

Deva

NeuterSingularDualPlural
Nominativedurlaṅghyam durlaṅghye durlaṅghyāni
Vocativedurlaṅghya durlaṅghye durlaṅghyāni
Accusativedurlaṅghyam durlaṅghye durlaṅghyāni
Instrumentaldurlaṅghyena durlaṅghyābhyām durlaṅghyaiḥ
Dativedurlaṅghyāya durlaṅghyābhyām durlaṅghyebhyaḥ
Ablativedurlaṅghyāt durlaṅghyābhyām durlaṅghyebhyaḥ
Genitivedurlaṅghyasya durlaṅghyayoḥ durlaṅghyānām
Locativedurlaṅghye durlaṅghyayoḥ durlaṅghyeṣu

Compound durlaṅghya -

Adverb -durlaṅghyam -durlaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria