Declension table of ?durlabhadarśanā

Deva

FeminineSingularDualPlural
Nominativedurlabhadarśanā durlabhadarśane durlabhadarśanāḥ
Vocativedurlabhadarśane durlabhadarśane durlabhadarśanāḥ
Accusativedurlabhadarśanām durlabhadarśane durlabhadarśanāḥ
Instrumentaldurlabhadarśanayā durlabhadarśanābhyām durlabhadarśanābhiḥ
Dativedurlabhadarśanāyai durlabhadarśanābhyām durlabhadarśanābhyaḥ
Ablativedurlabhadarśanāyāḥ durlabhadarśanābhyām durlabhadarśanābhyaḥ
Genitivedurlabhadarśanāyāḥ durlabhadarśanayoḥ durlabhadarśanānām
Locativedurlabhadarśanāyām durlabhadarśanayoḥ durlabhadarśanāsu

Adverb -durlabhadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria