सुबन्तावली ?दुर्लभदर्शना

Roma

स्त्रीएकद्विबहु
प्रथमादुर्लभदर्शना दुर्लभदर्शने दुर्लभदर्शनाः
सम्बोधनम्दुर्लभदर्शने दुर्लभदर्शने दुर्लभदर्शनाः
द्वितीयादुर्लभदर्शनाम् दुर्लभदर्शने दुर्लभदर्शनाः
तृतीयादुर्लभदर्शनया दुर्लभदर्शनाभ्याम् दुर्लभदर्शनाभिः
चतुर्थीदुर्लभदर्शनायै दुर्लभदर्शनाभ्याम् दुर्लभदर्शनाभ्यः
पञ्चमीदुर्लभदर्शनायाः दुर्लभदर्शनाभ्याम् दुर्लभदर्शनाभ्यः
षष्ठीदुर्लभदर्शनायाः दुर्लभदर्शनयोः दुर्लभदर्शनानाम्
सप्तमीदुर्लभदर्शनायाम् दुर्लभदर्शनयोः दुर्लभदर्शनासु

अव्यय ॰दुर्लभदर्शनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria