Declension table of durlabha

Deva

MasculineSingularDualPlural
Nominativedurlabhaḥ durlabhau durlabhāḥ
Vocativedurlabha durlabhau durlabhāḥ
Accusativedurlabham durlabhau durlabhān
Instrumentaldurlabhena durlabhābhyām durlabhaiḥ durlabhebhiḥ
Dativedurlabhāya durlabhābhyām durlabhebhyaḥ
Ablativedurlabhāt durlabhābhyām durlabhebhyaḥ
Genitivedurlabhasya durlabhayoḥ durlabhānām
Locativedurlabhe durlabhayoḥ durlabheṣu

Compound durlabha -

Adverb -durlabham -durlabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria