Declension table of durjāta

Deva

MasculineSingularDualPlural
Nominativedurjātaḥ durjātau durjātāḥ
Vocativedurjāta durjātau durjātāḥ
Accusativedurjātam durjātau durjātān
Instrumentaldurjātena durjātābhyām durjātaiḥ durjātebhiḥ
Dativedurjātāya durjātābhyām durjātebhyaḥ
Ablativedurjātāt durjātābhyām durjātebhyaḥ
Genitivedurjātasya durjātayoḥ durjātānām
Locativedurjāte durjātayoḥ durjāteṣu

Compound durjāta -

Adverb -durjātam -durjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria