Declension table of durjñeya

Deva

MasculineSingularDualPlural
Nominativedurjñeyaḥ durjñeyau durjñeyāḥ
Vocativedurjñeya durjñeyau durjñeyāḥ
Accusativedurjñeyam durjñeyau durjñeyān
Instrumentaldurjñeyena durjñeyābhyām durjñeyaiḥ durjñeyebhiḥ
Dativedurjñeyāya durjñeyābhyām durjñeyebhyaḥ
Ablativedurjñeyāt durjñeyābhyām durjñeyebhyaḥ
Genitivedurjñeyasya durjñeyayoḥ durjñeyānām
Locativedurjñeye durjñeyayoḥ durjñeyeṣu

Compound durjñeya -

Adverb -durjñeyam -durjñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria