Declension table of durgrāhyatva

Deva

NeuterSingularDualPlural
Nominativedurgrāhyatvam durgrāhyatve durgrāhyatvāni
Vocativedurgrāhyatva durgrāhyatve durgrāhyatvāni
Accusativedurgrāhyatvam durgrāhyatve durgrāhyatvāni
Instrumentaldurgrāhyatvena durgrāhyatvābhyām durgrāhyatvaiḥ
Dativedurgrāhyatvāya durgrāhyatvābhyām durgrāhyatvebhyaḥ
Ablativedurgrāhyatvāt durgrāhyatvābhyām durgrāhyatvebhyaḥ
Genitivedurgrāhyatvasya durgrāhyatvayoḥ durgrāhyatvānām
Locativedurgrāhyatve durgrāhyatvayoḥ durgrāhyatveṣu

Compound durgrāhyatva -

Adverb -durgrāhyatvam -durgrāhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria