Declension table of durghaṭa

Deva

NeuterSingularDualPlural
Nominativedurghaṭam durghaṭe durghaṭāni
Vocativedurghaṭa durghaṭe durghaṭāni
Accusativedurghaṭam durghaṭe durghaṭāni
Instrumentaldurghaṭena durghaṭābhyām durghaṭaiḥ
Dativedurghaṭāya durghaṭābhyām durghaṭebhyaḥ
Ablativedurghaṭāt durghaṭābhyām durghaṭebhyaḥ
Genitivedurghaṭasya durghaṭayoḥ durghaṭānām
Locativedurghaṭe durghaṭayoḥ durghaṭeṣu

Compound durghaṭa -

Adverb -durghaṭam -durghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria