Declension table of durgata

Deva

NeuterSingularDualPlural
Nominativedurgatam durgate durgatāni
Vocativedurgata durgate durgatāni
Accusativedurgatam durgate durgatāni
Instrumentaldurgatena durgatābhyām durgataiḥ
Dativedurgatāya durgatābhyām durgatebhyaḥ
Ablativedurgatāt durgatābhyām durgatebhyaḥ
Genitivedurgatasya durgatayoḥ durgatānām
Locativedurgate durgatayoḥ durgateṣu

Compound durgata -

Adverb -durgatam -durgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria