Declension table of durgata

Deva

MasculineSingularDualPlural
Nominativedurgataḥ durgatau durgatāḥ
Vocativedurgata durgatau durgatāḥ
Accusativedurgatam durgatau durgatān
Instrumentaldurgatena durgatābhyām durgataiḥ durgatebhiḥ
Dativedurgatāya durgatābhyām durgatebhyaḥ
Ablativedurgatāt durgatābhyām durgatebhyaḥ
Genitivedurgatasya durgatayoḥ durgatānām
Locativedurgate durgatayoḥ durgateṣu

Compound durgata -

Adverb -durgatam -durgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria